Declension table of ?bibhitsamāna

Deva

NeuterSingularDualPlural
Nominativebibhitsamānam bibhitsamāne bibhitsamānāni
Vocativebibhitsamāna bibhitsamāne bibhitsamānāni
Accusativebibhitsamānam bibhitsamāne bibhitsamānāni
Instrumentalbibhitsamānena bibhitsamānābhyām bibhitsamānaiḥ
Dativebibhitsamānāya bibhitsamānābhyām bibhitsamānebhyaḥ
Ablativebibhitsamānāt bibhitsamānābhyām bibhitsamānebhyaḥ
Genitivebibhitsamānasya bibhitsamānayoḥ bibhitsamānānām
Locativebibhitsamāne bibhitsamānayoḥ bibhitsamāneṣu

Compound bibhitsamāna -

Adverb -bibhitsamānam -bibhitsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria