Declension table of ?bibhikṣāṇa

Deva

NeuterSingularDualPlural
Nominativebibhikṣāṇam bibhikṣāṇe bibhikṣāṇāni
Vocativebibhikṣāṇa bibhikṣāṇe bibhikṣāṇāni
Accusativebibhikṣāṇam bibhikṣāṇe bibhikṣāṇāni
Instrumentalbibhikṣāṇena bibhikṣāṇābhyām bibhikṣāṇaiḥ
Dativebibhikṣāṇāya bibhikṣāṇābhyām bibhikṣāṇebhyaḥ
Ablativebibhikṣāṇāt bibhikṣāṇābhyām bibhikṣāṇebhyaḥ
Genitivebibhikṣāṇasya bibhikṣāṇayoḥ bibhikṣāṇānām
Locativebibhikṣāṇe bibhikṣāṇayoḥ bibhikṣāṇeṣu

Compound bibhikṣāṇa -

Adverb -bibhikṣāṇam -bibhikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria