Declension table of ?bibhikṣāṇa

Deva

MasculineSingularDualPlural
Nominativebibhikṣāṇaḥ bibhikṣāṇau bibhikṣāṇāḥ
Vocativebibhikṣāṇa bibhikṣāṇau bibhikṣāṇāḥ
Accusativebibhikṣāṇam bibhikṣāṇau bibhikṣāṇān
Instrumentalbibhikṣāṇena bibhikṣāṇābhyām bibhikṣāṇaiḥ bibhikṣāṇebhiḥ
Dativebibhikṣāṇāya bibhikṣāṇābhyām bibhikṣāṇebhyaḥ
Ablativebibhikṣāṇāt bibhikṣāṇābhyām bibhikṣāṇebhyaḥ
Genitivebibhikṣāṇasya bibhikṣāṇayoḥ bibhikṣāṇānām
Locativebibhikṣāṇe bibhikṣāṇayoḥ bibhikṣāṇeṣu

Compound bibhikṣāṇa -

Adverb -bibhikṣāṇam -bibhikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria