Declension table of ?bibhikṣāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bibhikṣāṇaḥ | bibhikṣāṇau | bibhikṣāṇāḥ |
Vocative | bibhikṣāṇa | bibhikṣāṇau | bibhikṣāṇāḥ |
Accusative | bibhikṣāṇam | bibhikṣāṇau | bibhikṣāṇān |
Instrumental | bibhikṣāṇena | bibhikṣāṇābhyām | bibhikṣāṇaiḥ bibhikṣāṇebhiḥ |
Dative | bibhikṣāṇāya | bibhikṣāṇābhyām | bibhikṣāṇebhyaḥ |
Ablative | bibhikṣāṇāt | bibhikṣāṇābhyām | bibhikṣāṇebhyaḥ |
Genitive | bibhikṣāṇasya | bibhikṣāṇayoḥ | bibhikṣāṇānām |
Locative | bibhikṣāṇe | bibhikṣāṇayoḥ | bibhikṣāṇeṣu |