Declension table of ?bibhidvas

Deva

NeuterSingularDualPlural
Nominativebibhidvat bibhiduṣī bibhidvāṃsi
Vocativebibhidvat bibhiduṣī bibhidvāṃsi
Accusativebibhidvat bibhiduṣī bibhidvāṃsi
Instrumentalbibhiduṣā bibhidvadbhyām bibhidvadbhiḥ
Dativebibhiduṣe bibhidvadbhyām bibhidvadbhyaḥ
Ablativebibhiduṣaḥ bibhidvadbhyām bibhidvadbhyaḥ
Genitivebibhiduṣaḥ bibhiduṣoḥ bibhiduṣām
Locativebibhiduṣi bibhiduṣoḥ bibhidvatsu

Compound bibhidvat -

Adverb -bibhidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria