Declension table of ?bibhidāna

Deva

NeuterSingularDualPlural
Nominativebibhidānam bibhidāne bibhidānāni
Vocativebibhidāna bibhidāne bibhidānāni
Accusativebibhidānam bibhidāne bibhidānāni
Instrumentalbibhidānena bibhidānābhyām bibhidānaiḥ
Dativebibhidānāya bibhidānābhyām bibhidānebhyaḥ
Ablativebibhidānāt bibhidānābhyām bibhidānebhyaḥ
Genitivebibhidānasya bibhidānayoḥ bibhidānānām
Locativebibhidāne bibhidānayoḥ bibhidāneṣu

Compound bibhidāna -

Adverb -bibhidānam -bibhidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria