Declension table of ?biṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebiṣṭavatī biṣṭavatyau biṣṭavatyaḥ
Vocativebiṣṭavati biṣṭavatyau biṣṭavatyaḥ
Accusativebiṣṭavatīm biṣṭavatyau biṣṭavatīḥ
Instrumentalbiṣṭavatyā biṣṭavatībhyām biṣṭavatībhiḥ
Dativebiṣṭavatyai biṣṭavatībhyām biṣṭavatībhyaḥ
Ablativebiṣṭavatyāḥ biṣṭavatībhyām biṣṭavatībhyaḥ
Genitivebiṣṭavatyāḥ biṣṭavatyoḥ biṣṭavatīnām
Locativebiṣṭavatyām biṣṭavatyoḥ biṣṭavatīṣu

Compound biṣṭavati - biṣṭavatī -

Adverb -biṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria