Declension table of ?biṣṭavat

Deva

MasculineSingularDualPlural
Nominativebiṣṭavān biṣṭavantau biṣṭavantaḥ
Vocativebiṣṭavan biṣṭavantau biṣṭavantaḥ
Accusativebiṣṭavantam biṣṭavantau biṣṭavataḥ
Instrumentalbiṣṭavatā biṣṭavadbhyām biṣṭavadbhiḥ
Dativebiṣṭavate biṣṭavadbhyām biṣṭavadbhyaḥ
Ablativebiṣṭavataḥ biṣṭavadbhyām biṣṭavadbhyaḥ
Genitivebiṣṭavataḥ biṣṭavatoḥ biṣṭavatām
Locativebiṣṭavati biṣṭavatoḥ biṣṭavatsu

Compound biṣṭavat -

Adverb -biṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria