सुबन्तावली ?बिडालव्रतिक

Roma

पुमान्एकद्विबहु
प्रथमाबिडालव्रतिकः बिडालव्रतिकौ बिडालव्रतिकाः
सम्बोधनम्बिडालव्रतिक बिडालव्रतिकौ बिडालव्रतिकाः
द्वितीयाबिडालव्रतिकम् बिडालव्रतिकौ बिडालव्रतिकान्
तृतीयाबिडालव्रतिकेन बिडालव्रतिकाभ्याम् बिडालव्रतिकैः बिडालव्रतिकेभिः
चतुर्थीबिडालव्रतिकाय बिडालव्रतिकाभ्याम् बिडालव्रतिकेभ्यः
पञ्चमीबिडालव्रतिकात् बिडालव्रतिकाभ्याम् बिडालव्रतिकेभ्यः
षष्ठीबिडालव्रतिकस्य बिडालव्रतिकयोः बिडालव्रतिकानाम्
सप्तमीबिडालव्रतिके बिडालव्रतिकयोः बिडालव्रतिकेषु

समास बिडालव्रतिक

अव्यय ॰बिडालव्रतिकम् ॰बिडालव्रतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria