Declension table of ?bhuñjāpyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhuñjāpyamānam | bhuñjāpyamāne | bhuñjāpyamānāni |
Vocative | bhuñjāpyamāna | bhuñjāpyamāne | bhuñjāpyamānāni |
Accusative | bhuñjāpyamānam | bhuñjāpyamāne | bhuñjāpyamānāni |
Instrumental | bhuñjāpyamānena | bhuñjāpyamānābhyām | bhuñjāpyamānaiḥ |
Dative | bhuñjāpyamānāya | bhuñjāpyamānābhyām | bhuñjāpyamānebhyaḥ |
Ablative | bhuñjāpyamānāt | bhuñjāpyamānābhyām | bhuñjāpyamānebhyaḥ |
Genitive | bhuñjāpyamānasya | bhuñjāpyamānayoḥ | bhuñjāpyamānānām |
Locative | bhuñjāpyamāne | bhuñjāpyamānayoḥ | bhuñjāpyamāneṣu |