Declension table of ?bhuñjāpitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhuñjāpitavān | bhuñjāpitavantau | bhuñjāpitavantaḥ |
Vocative | bhuñjāpitavan | bhuñjāpitavantau | bhuñjāpitavantaḥ |
Accusative | bhuñjāpitavantam | bhuñjāpitavantau | bhuñjāpitavataḥ |
Instrumental | bhuñjāpitavatā | bhuñjāpitavadbhyām | bhuñjāpitavadbhiḥ |
Dative | bhuñjāpitavate | bhuñjāpitavadbhyām | bhuñjāpitavadbhyaḥ |
Ablative | bhuñjāpitavataḥ | bhuñjāpitavadbhyām | bhuñjāpitavadbhyaḥ |
Genitive | bhuñjāpitavataḥ | bhuñjāpitavatoḥ | bhuñjāpitavatām |
Locative | bhuñjāpitavati | bhuñjāpitavatoḥ | bhuñjāpitavatsu |