Declension table of ?bhuñjāpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhuñjāpitam | bhuñjāpite | bhuñjāpitāni |
Vocative | bhuñjāpita | bhuñjāpite | bhuñjāpitāni |
Accusative | bhuñjāpitam | bhuñjāpite | bhuñjāpitāni |
Instrumental | bhuñjāpitena | bhuñjāpitābhyām | bhuñjāpitaiḥ |
Dative | bhuñjāpitāya | bhuñjāpitābhyām | bhuñjāpitebhyaḥ |
Ablative | bhuñjāpitāt | bhuñjāpitābhyām | bhuñjāpitebhyaḥ |
Genitive | bhuñjāpitasya | bhuñjāpitayoḥ | bhuñjāpitānām |
Locative | bhuñjāpite | bhuñjāpitayoḥ | bhuñjāpiteṣu |