Declension table of ?bhuñjāpitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhuñjāpitaḥ | bhuñjāpitau | bhuñjāpitāḥ |
Vocative | bhuñjāpita | bhuñjāpitau | bhuñjāpitāḥ |
Accusative | bhuñjāpitam | bhuñjāpitau | bhuñjāpitān |
Instrumental | bhuñjāpitena | bhuñjāpitābhyām | bhuñjāpitaiḥ bhuñjāpitebhiḥ |
Dative | bhuñjāpitāya | bhuñjāpitābhyām | bhuñjāpitebhyaḥ |
Ablative | bhuñjāpitāt | bhuñjāpitābhyām | bhuñjāpitebhyaḥ |
Genitive | bhuñjāpitasya | bhuñjāpitayoḥ | bhuñjāpitānām |
Locative | bhuñjāpite | bhuñjāpitayoḥ | bhuñjāpiteṣu |