Declension table of ?bhuñjāpayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhuñjāpayiṣyamāṇam | bhuñjāpayiṣyamāṇe | bhuñjāpayiṣyamāṇāni |
Vocative | bhuñjāpayiṣyamāṇa | bhuñjāpayiṣyamāṇe | bhuñjāpayiṣyamāṇāni |
Accusative | bhuñjāpayiṣyamāṇam | bhuñjāpayiṣyamāṇe | bhuñjāpayiṣyamāṇāni |
Instrumental | bhuñjāpayiṣyamāṇena | bhuñjāpayiṣyamāṇābhyām | bhuñjāpayiṣyamāṇaiḥ |
Dative | bhuñjāpayiṣyamāṇāya | bhuñjāpayiṣyamāṇābhyām | bhuñjāpayiṣyamāṇebhyaḥ |
Ablative | bhuñjāpayiṣyamāṇāt | bhuñjāpayiṣyamāṇābhyām | bhuñjāpayiṣyamāṇebhyaḥ |
Genitive | bhuñjāpayiṣyamāṇasya | bhuñjāpayiṣyamāṇayoḥ | bhuñjāpayiṣyamāṇānām |
Locative | bhuñjāpayiṣyamāṇe | bhuñjāpayiṣyamāṇayoḥ | bhuñjāpayiṣyamāṇeṣu |