Declension table of bhuśuṇḍī

Deva

FeminineSingularDualPlural
Nominativebhuśuṇḍī bhuśuṇḍyau bhuśuṇḍyaḥ
Vocativebhuśuṇḍi bhuśuṇḍyau bhuśuṇḍyaḥ
Accusativebhuśuṇḍīm bhuśuṇḍyau bhuśuṇḍīḥ
Instrumentalbhuśuṇḍyā bhuśuṇḍībhyām bhuśuṇḍībhiḥ
Dativebhuśuṇḍyai bhuśuṇḍībhyām bhuśuṇḍībhyaḥ
Ablativebhuśuṇḍyāḥ bhuśuṇḍībhyām bhuśuṇḍībhyaḥ
Genitivebhuśuṇḍyāḥ bhuśuṇḍyoḥ bhuśuṇḍīnām
Locativebhuśuṇḍyām bhuśuṇḍyoḥ bhuśuṇḍīṣu

Compound bhuśuṇḍi - bhuśuṇḍī -

Adverb -bhuśuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria