Declension table of ?bhuvispṛśā

Deva

FeminineSingularDualPlural
Nominativebhuvispṛśā bhuvispṛśe bhuvispṛśāḥ
Vocativebhuvispṛśe bhuvispṛśe bhuvispṛśāḥ
Accusativebhuvispṛśām bhuvispṛśe bhuvispṛśāḥ
Instrumentalbhuvispṛśayā bhuvispṛśābhyām bhuvispṛśābhiḥ
Dativebhuvispṛśāyai bhuvispṛśābhyām bhuvispṛśābhyaḥ
Ablativebhuvispṛśāyāḥ bhuvispṛśābhyām bhuvispṛśābhyaḥ
Genitivebhuvispṛśāyāḥ bhuvispṛśayoḥ bhuvispṛśānām
Locativebhuvispṛśāyām bhuvispṛśayoḥ bhuvispṛśāsu

Adverb -bhuvispṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria