Declension table of ?bhuvaneśvarīsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvarīsahasranāmastotram bhuvaneśvarīsahasranāmastotre bhuvaneśvarīsahasranāmastotrāṇi
Vocativebhuvaneśvarīsahasranāmastotra bhuvaneśvarīsahasranāmastotre bhuvaneśvarīsahasranāmastotrāṇi
Accusativebhuvaneśvarīsahasranāmastotram bhuvaneśvarīsahasranāmastotre bhuvaneśvarīsahasranāmastotrāṇi
Instrumentalbhuvaneśvarīsahasranāmastotreṇa bhuvaneśvarīsahasranāmastotrābhyām bhuvaneśvarīsahasranāmastotraiḥ
Dativebhuvaneśvarīsahasranāmastotrāya bhuvaneśvarīsahasranāmastotrābhyām bhuvaneśvarīsahasranāmastotrebhyaḥ
Ablativebhuvaneśvarīsahasranāmastotrāt bhuvaneśvarīsahasranāmastotrābhyām bhuvaneśvarīsahasranāmastotrebhyaḥ
Genitivebhuvaneśvarīsahasranāmastotrasya bhuvaneśvarīsahasranāmastotrayoḥ bhuvaneśvarīsahasranāmastotrāṇām
Locativebhuvaneśvarīsahasranāmastotre bhuvaneśvarīsahasranāmastotrayoḥ bhuvaneśvarīsahasranāmastotreṣu

Compound bhuvaneśvarīsahasranāmastotra -

Adverb -bhuvaneśvarīsahasranāmastotram -bhuvaneśvarīsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria