Declension table of ?bhuvaneśvarīsahasranāman

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvarīsahasranāma bhuvaneśvarīsahasranāmnī bhuvaneśvarīsahasranāmāni
Vocativebhuvaneśvarīsahasranāman bhuvaneśvarīsahasranāma bhuvaneśvarīsahasranāmnī bhuvaneśvarīsahasranāmāni
Accusativebhuvaneśvarīsahasranāma bhuvaneśvarīsahasranāmnī bhuvaneśvarīsahasranāmāni
Instrumentalbhuvaneśvarīsahasranāmnā bhuvaneśvarīsahasranāmabhyām bhuvaneśvarīsahasranāmabhiḥ
Dativebhuvaneśvarīsahasranāmne bhuvaneśvarīsahasranāmabhyām bhuvaneśvarīsahasranāmabhyaḥ
Ablativebhuvaneśvarīsahasranāmnaḥ bhuvaneśvarīsahasranāmabhyām bhuvaneśvarīsahasranāmabhyaḥ
Genitivebhuvaneśvarīsahasranāmnaḥ bhuvaneśvarīsahasranāmnoḥ bhuvaneśvarīsahasranāmnām
Locativebhuvaneśvarīsahasranāmni bhuvaneśvarīsahasranāmani bhuvaneśvarīsahasranāmnoḥ bhuvaneśvarīsahasranāmasu

Compound bhuvaneśvarīsahasranāma -

Adverb -bhuvaneśvarīsahasranāma -bhuvaneśvarīsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria