सुबन्तावली ?भुवनेश्वरीपूजायन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाभुवनेश्वरीपूजायन्त्रम् भुवनेश्वरीपूजायन्त्रे भुवनेश्वरीपूजायन्त्राणि
सम्बोधनम्भुवनेश्वरीपूजायन्त्र भुवनेश्वरीपूजायन्त्रे भुवनेश्वरीपूजायन्त्राणि
द्वितीयाभुवनेश्वरीपूजायन्त्रम् भुवनेश्वरीपूजायन्त्रे भुवनेश्वरीपूजायन्त्राणि
तृतीयाभुवनेश्वरीपूजायन्त्रेण भुवनेश्वरीपूजायन्त्राभ्याम् भुवनेश्वरीपूजायन्त्रैः
चतुर्थीभुवनेश्वरीपूजायन्त्राय भुवनेश्वरीपूजायन्त्राभ्याम् भुवनेश्वरीपूजायन्त्रेभ्यः
पञ्चमीभुवनेश्वरीपूजायन्त्रात् भुवनेश्वरीपूजायन्त्राभ्याम् भुवनेश्वरीपूजायन्त्रेभ्यः
षष्ठीभुवनेश्वरीपूजायन्त्रस्य भुवनेश्वरीपूजायन्त्रयोः भुवनेश्वरीपूजायन्त्राणाम्
सप्तमीभुवनेश्वरीपूजायन्त्रे भुवनेश्वरीपूजायन्त्रयोः भुवनेश्वरीपूजायन्त्रेषु

समास भुवनेश्वरीपूजायन्त्र

अव्यय ॰भुवनेश्वरीपूजायन्त्रम् ॰भुवनेश्वरीपूजायन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria