Declension table of ?bhuvaneśvarīpaddhati

Deva

FeminineSingularDualPlural
Nominativebhuvaneśvarīpaddhatiḥ bhuvaneśvarīpaddhatī bhuvaneśvarīpaddhatayaḥ
Vocativebhuvaneśvarīpaddhate bhuvaneśvarīpaddhatī bhuvaneśvarīpaddhatayaḥ
Accusativebhuvaneśvarīpaddhatim bhuvaneśvarīpaddhatī bhuvaneśvarīpaddhatīḥ
Instrumentalbhuvaneśvarīpaddhatyā bhuvaneśvarīpaddhatibhyām bhuvaneśvarīpaddhatibhiḥ
Dativebhuvaneśvarīpaddhatyai bhuvaneśvarīpaddhataye bhuvaneśvarīpaddhatibhyām bhuvaneśvarīpaddhatibhyaḥ
Ablativebhuvaneśvarīpaddhatyāḥ bhuvaneśvarīpaddhateḥ bhuvaneśvarīpaddhatibhyām bhuvaneśvarīpaddhatibhyaḥ
Genitivebhuvaneśvarīpaddhatyāḥ bhuvaneśvarīpaddhateḥ bhuvaneśvarīpaddhatyoḥ bhuvaneśvarīpaddhatīnām
Locativebhuvaneśvarīpaddhatyām bhuvaneśvarīpaddhatau bhuvaneśvarīpaddhatyoḥ bhuvaneśvarīpaddhatiṣu

Compound bhuvaneśvarīpaddhati -

Adverb -bhuvaneśvarīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria