Declension table of ?bhuvanavinyāsa

Deva

MasculineSingularDualPlural
Nominativebhuvanavinyāsaḥ bhuvanavinyāsau bhuvanavinyāsāḥ
Vocativebhuvanavinyāsa bhuvanavinyāsau bhuvanavinyāsāḥ
Accusativebhuvanavinyāsam bhuvanavinyāsau bhuvanavinyāsān
Instrumentalbhuvanavinyāsena bhuvanavinyāsābhyām bhuvanavinyāsaiḥ bhuvanavinyāsebhiḥ
Dativebhuvanavinyāsāya bhuvanavinyāsābhyām bhuvanavinyāsebhyaḥ
Ablativebhuvanavinyāsāt bhuvanavinyāsābhyām bhuvanavinyāsebhyaḥ
Genitivebhuvanavinyāsasya bhuvanavinyāsayoḥ bhuvanavinyāsānām
Locativebhuvanavinyāse bhuvanavinyāsayoḥ bhuvanavinyāseṣu

Compound bhuvanavinyāsa -

Adverb -bhuvanavinyāsam -bhuvanavinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria