Declension table of bhuvanatala

Deva

NeuterSingularDualPlural
Nominativebhuvanatalam bhuvanatale bhuvanatalāni
Vocativebhuvanatala bhuvanatale bhuvanatalāni
Accusativebhuvanatalam bhuvanatale bhuvanatalāni
Instrumentalbhuvanatalena bhuvanatalābhyām bhuvanatalaiḥ
Dativebhuvanatalāya bhuvanatalābhyām bhuvanatalebhyaḥ
Ablativebhuvanatalāt bhuvanatalābhyām bhuvanatalebhyaḥ
Genitivebhuvanatalasya bhuvanatalayoḥ bhuvanatalānām
Locativebhuvanatale bhuvanatalayoḥ bhuvanataleṣu

Compound bhuvanatala -

Adverb -bhuvanatalam -bhuvanatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria