Declension table of bhuvanapradīpa

Deva

MasculineSingularDualPlural
Nominativebhuvanapradīpaḥ bhuvanapradīpau bhuvanapradīpāḥ
Vocativebhuvanapradīpa bhuvanapradīpau bhuvanapradīpāḥ
Accusativebhuvanapradīpam bhuvanapradīpau bhuvanapradīpān
Instrumentalbhuvanapradīpena bhuvanapradīpābhyām bhuvanapradīpaiḥ bhuvanapradīpebhiḥ
Dativebhuvanapradīpāya bhuvanapradīpābhyām bhuvanapradīpebhyaḥ
Ablativebhuvanapradīpāt bhuvanapradīpābhyām bhuvanapradīpebhyaḥ
Genitivebhuvanapradīpasya bhuvanapradīpayoḥ bhuvanapradīpānām
Locativebhuvanapradīpe bhuvanapradīpayoḥ bhuvanapradīpeṣu

Compound bhuvanapradīpa -

Adverb -bhuvanapradīpam -bhuvanapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria