Declension table of bhuvanakośa

Deva

MasculineSingularDualPlural
Nominativebhuvanakośaḥ bhuvanakośau bhuvanakośāḥ
Vocativebhuvanakośa bhuvanakośau bhuvanakośāḥ
Accusativebhuvanakośam bhuvanakośau bhuvanakośān
Instrumentalbhuvanakośena bhuvanakośābhyām bhuvanakośaiḥ bhuvanakośebhiḥ
Dativebhuvanakośāya bhuvanakośābhyām bhuvanakośebhyaḥ
Ablativebhuvanakośāt bhuvanakośābhyām bhuvanakośebhyaḥ
Genitivebhuvanakośasya bhuvanakośayoḥ bhuvanakośānām
Locativebhuvanakośe bhuvanakośayoḥ bhuvanakośeṣu

Compound bhuvanakośa -

Adverb -bhuvanakośam -bhuvanakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria