Declension table of ?bhuvanajñāna

Deva

NeuterSingularDualPlural
Nominativebhuvanajñānam bhuvanajñāne bhuvanajñānāni
Vocativebhuvanajñāna bhuvanajñāne bhuvanajñānāni
Accusativebhuvanajñānam bhuvanajñāne bhuvanajñānāni
Instrumentalbhuvanajñānena bhuvanajñānābhyām bhuvanajñānaiḥ
Dativebhuvanajñānāya bhuvanajñānābhyām bhuvanajñānebhyaḥ
Ablativebhuvanajñānāt bhuvanajñānābhyām bhuvanajñānebhyaḥ
Genitivebhuvanajñānasya bhuvanajñānayoḥ bhuvanajñānānām
Locativebhuvanajñāne bhuvanajñānayoḥ bhuvanajñāneṣu

Compound bhuvanajñāna -

Adverb -bhuvanajñānam -bhuvanajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria