Declension table of ?bhuvanadviṣ

Deva

MasculineSingularDualPlural
Nominativebhuvanadviṭ bhuvanadviṣau bhuvanadviṣaḥ
Vocativebhuvanadviṭ bhuvanadviṣau bhuvanadviṣaḥ
Accusativebhuvanadviṣam bhuvanadviṣau bhuvanadviṣaḥ
Instrumentalbhuvanadviṣā bhuvanadviḍbhyām bhuvanadviḍbhiḥ
Dativebhuvanadviṣe bhuvanadviḍbhyām bhuvanadviḍbhyaḥ
Ablativebhuvanadviṣaḥ bhuvanadviḍbhyām bhuvanadviḍbhyaḥ
Genitivebhuvanadviṣaḥ bhuvanadviṣoḥ bhuvanadviṣām
Locativebhuvanadviṣi bhuvanadviṣoḥ bhuvanadviṭsu

Compound bhuvanadviṭ -

Adverb -bhuvanadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria