Declension table of ?bhuvanadvaya

Deva

NeuterSingularDualPlural
Nominativebhuvanadvayam bhuvanadvaye bhuvanadvayāni
Vocativebhuvanadvaya bhuvanadvaye bhuvanadvayāni
Accusativebhuvanadvayam bhuvanadvaye bhuvanadvayāni
Instrumentalbhuvanadvayena bhuvanadvayābhyām bhuvanadvayaiḥ
Dativebhuvanadvayāya bhuvanadvayābhyām bhuvanadvayebhyaḥ
Ablativebhuvanadvayāt bhuvanadvayābhyām bhuvanadvayebhyaḥ
Genitivebhuvanadvayasya bhuvanadvayayoḥ bhuvanadvayānām
Locativebhuvanadvaye bhuvanadvayayoḥ bhuvanadvayeṣu

Compound bhuvanadvaya -

Adverb -bhuvanadvayam -bhuvanadvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria