सुबन्तावली भुवनदीपक

Roma

पुमान्एकद्विबहु
प्रथमाभुवनदीपकः भुवनदीपकौ भुवनदीपकाः
सम्बोधनम्भुवनदीपक भुवनदीपकौ भुवनदीपकाः
द्वितीयाभुवनदीपकम् भुवनदीपकौ भुवनदीपकान्
तृतीयाभुवनदीपकेन भुवनदीपकाभ्याम् भुवनदीपकैः भुवनदीपकेभिः
चतुर्थीभुवनदीपकाय भुवनदीपकाभ्याम् भुवनदीपकेभ्यः
पञ्चमीभुवनदीपकात् भुवनदीपकाभ्याम् भुवनदीपकेभ्यः
षष्ठीभुवनदीपकस्य भुवनदीपकयोः भुवनदीपकानाम्
सप्तमीभुवनदीपके भुवनदीपकयोः भुवनदीपकेषु

समास भुवनदीपक

अव्यय ॰भुवनदीपकम् ॰भुवनदीपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria