Declension table of ?bhuvanacyava

Deva

MasculineSingularDualPlural
Nominativebhuvanacyavaḥ bhuvanacyavau bhuvanacyavāḥ
Vocativebhuvanacyava bhuvanacyavau bhuvanacyavāḥ
Accusativebhuvanacyavam bhuvanacyavau bhuvanacyavān
Instrumentalbhuvanacyavena bhuvanacyavābhyām bhuvanacyavaiḥ bhuvanacyavebhiḥ
Dativebhuvanacyavāya bhuvanacyavābhyām bhuvanacyavebhyaḥ
Ablativebhuvanacyavāt bhuvanacyavābhyām bhuvanacyavebhyaḥ
Genitivebhuvanacyavasya bhuvanacyavayoḥ bhuvanacyavānām
Locativebhuvanacyave bhuvanacyavayoḥ bhuvanacyaveṣu

Compound bhuvanacyava -

Adverb -bhuvanacyavam -bhuvanacyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria