Declension table of ?bhuvanānanda

Deva

MasculineSingularDualPlural
Nominativebhuvanānandaḥ bhuvanānandau bhuvanānandāḥ
Vocativebhuvanānanda bhuvanānandau bhuvanānandāḥ
Accusativebhuvanānandam bhuvanānandau bhuvanānandān
Instrumentalbhuvanānandena bhuvanānandābhyām bhuvanānandaiḥ bhuvanānandebhiḥ
Dativebhuvanānandāya bhuvanānandābhyām bhuvanānandebhyaḥ
Ablativebhuvanānandāt bhuvanānandābhyām bhuvanānandebhyaḥ
Genitivebhuvanānandasya bhuvanānandayoḥ bhuvanānandānām
Locativebhuvanānande bhuvanānandayoḥ bhuvanānandeṣu

Compound bhuvanānanda -

Adverb -bhuvanānandam -bhuvanānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria