Declension table of bhuvana

Deva

NeuterSingularDualPlural
Nominativebhuvanam bhuvane bhuvanāni
Vocativebhuvana bhuvane bhuvanāni
Accusativebhuvanam bhuvane bhuvanāni
Instrumentalbhuvanena bhuvanābhyām bhuvanaiḥ
Dativebhuvanāya bhuvanābhyām bhuvanebhyaḥ
Ablativebhuvanāt bhuvanābhyām bhuvanebhyaḥ
Genitivebhuvanasya bhuvanayoḥ bhuvanānām
Locativebhuvane bhuvanayoḥ bhuvaneṣu

Compound bhuvana -

Adverb -bhuvanam -bhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria