Declension table of ?bhuvadvat

Deva

MasculineSingularDualPlural
Nominativebhuvadvān bhuvadvantau bhuvadvantaḥ
Vocativebhuvadvan bhuvadvantau bhuvadvantaḥ
Accusativebhuvadvantam bhuvadvantau bhuvadvataḥ
Instrumentalbhuvadvatā bhuvadvadbhyām bhuvadvadbhiḥ
Dativebhuvadvate bhuvadvadbhyām bhuvadvadbhyaḥ
Ablativebhuvadvataḥ bhuvadvadbhyām bhuvadvadbhyaḥ
Genitivebhuvadvataḥ bhuvadvatoḥ bhuvadvatām
Locativebhuvadvati bhuvadvatoḥ bhuvadvatsu

Compound bhuvadvat -

Adverb -bhuvadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria