Declension table of ?bhūśuddhilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebhūśuddhilakṣaṇam bhūśuddhilakṣaṇe bhūśuddhilakṣaṇāni
Vocativebhūśuddhilakṣaṇa bhūśuddhilakṣaṇe bhūśuddhilakṣaṇāni
Accusativebhūśuddhilakṣaṇam bhūśuddhilakṣaṇe bhūśuddhilakṣaṇāni
Instrumentalbhūśuddhilakṣaṇena bhūśuddhilakṣaṇābhyām bhūśuddhilakṣaṇaiḥ
Dativebhūśuddhilakṣaṇāya bhūśuddhilakṣaṇābhyām bhūśuddhilakṣaṇebhyaḥ
Ablativebhūśuddhilakṣaṇāt bhūśuddhilakṣaṇābhyām bhūśuddhilakṣaṇebhyaḥ
Genitivebhūśuddhilakṣaṇasya bhūśuddhilakṣaṇayoḥ bhūśuddhilakṣaṇānām
Locativebhūśuddhilakṣaṇe bhūśuddhilakṣaṇayoḥ bhūśuddhilakṣaṇeṣu

Compound bhūśuddhilakṣaṇa -

Adverb -bhūśuddhilakṣaṇam -bhūśuddhilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria