Declension table of ?bhūyokṣara

Deva

NeuterSingularDualPlural
Nominativebhūyokṣaram bhūyokṣare bhūyokṣarāṇi
Vocativebhūyokṣara bhūyokṣare bhūyokṣarāṇi
Accusativebhūyokṣaram bhūyokṣare bhūyokṣarāṇi
Instrumentalbhūyokṣareṇa bhūyokṣarābhyām bhūyokṣaraiḥ
Dativebhūyokṣarāya bhūyokṣarābhyām bhūyokṣarebhyaḥ
Ablativebhūyokṣarāt bhūyokṣarābhyām bhūyokṣarebhyaḥ
Genitivebhūyokṣarasya bhūyokṣarayoḥ bhūyokṣarāṇām
Locativebhūyokṣare bhūyokṣarayoḥ bhūyokṣareṣu

Compound bhūyokṣara -

Adverb -bhūyokṣaram -bhūyokṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria