Declension table of ?bhūyobhartṛsamāgama

Deva

MasculineSingularDualPlural
Nominativebhūyobhartṛsamāgamaḥ bhūyobhartṛsamāgamau bhūyobhartṛsamāgamāḥ
Vocativebhūyobhartṛsamāgama bhūyobhartṛsamāgamau bhūyobhartṛsamāgamāḥ
Accusativebhūyobhartṛsamāgamam bhūyobhartṛsamāgamau bhūyobhartṛsamāgamān
Instrumentalbhūyobhartṛsamāgamena bhūyobhartṛsamāgamābhyām bhūyobhartṛsamāgamaiḥ bhūyobhartṛsamāgamebhiḥ
Dativebhūyobhartṛsamāgamāya bhūyobhartṛsamāgamābhyām bhūyobhartṛsamāgamebhyaḥ
Ablativebhūyobhartṛsamāgamāt bhūyobhartṛsamāgamābhyām bhūyobhartṛsamāgamebhyaḥ
Genitivebhūyobhartṛsamāgamasya bhūyobhartṛsamāgamayoḥ bhūyobhartṛsamāgamānām
Locativebhūyobhartṛsamāgame bhūyobhartṛsamāgamayoḥ bhūyobhartṛsamāgameṣu

Compound bhūyobhartṛsamāgama -

Adverb -bhūyobhartṛsamāgamam -bhūyobhartṛsamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria