Declension table of ?bhūyiṣṭhatara

Deva

NeuterSingularDualPlural
Nominativebhūyiṣṭhataram bhūyiṣṭhatare bhūyiṣṭhatarāṇi
Vocativebhūyiṣṭhatara bhūyiṣṭhatare bhūyiṣṭhatarāṇi
Accusativebhūyiṣṭhataram bhūyiṣṭhatare bhūyiṣṭhatarāṇi
Instrumentalbhūyiṣṭhatareṇa bhūyiṣṭhatarābhyām bhūyiṣṭhataraiḥ
Dativebhūyiṣṭhatarāya bhūyiṣṭhatarābhyām bhūyiṣṭhatarebhyaḥ
Ablativebhūyiṣṭhatarāt bhūyiṣṭhatarābhyām bhūyiṣṭhatarebhyaḥ
Genitivebhūyiṣṭhatarasya bhūyiṣṭhatarayoḥ bhūyiṣṭhatarāṇām
Locativebhūyiṣṭhatare bhūyiṣṭhatarayoḥ bhūyiṣṭhatareṣu

Compound bhūyiṣṭhatara -

Adverb -bhūyiṣṭhataram -bhūyiṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria