सुबन्तावली ?भूयिष्ठतर

Roma

पुमान्एकद्विबहु
प्रथमाभूयिष्ठतरः भूयिष्ठतरौ भूयिष्ठतराः
सम्बोधनम्भूयिष्ठतर भूयिष्ठतरौ भूयिष्ठतराः
द्वितीयाभूयिष्ठतरम् भूयिष्ठतरौ भूयिष्ठतरान्
तृतीयाभूयिष्ठतरेण भूयिष्ठतराभ्याम् भूयिष्ठतरैः भूयिष्ठतरेभिः
चतुर्थीभूयिष्ठतराय भूयिष्ठतराभ्याम् भूयिष्ठतरेभ्यः
पञ्चमीभूयिष्ठतरात् भूयिष्ठतराभ्याम् भूयिष्ठतरेभ्यः
षष्ठीभूयिष्ठतरस्य भूयिष्ठतरयोः भूयिष्ठतराणाम्
सप्तमीभूयिष्ठतरे भूयिष्ठतरयोः भूयिष्ठतरेषु

समास भूयिष्ठतर

अव्यय ॰भूयिष्ठतरम् ॰भूयिष्ठतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria