Declension table of ?bhūyiṣṭhabhāj

Deva

MasculineSingularDualPlural
Nominativebhūyiṣṭhabhāk bhūyiṣṭhabhājau bhūyiṣṭhabhājaḥ
Vocativebhūyiṣṭhabhāk bhūyiṣṭhabhājau bhūyiṣṭhabhājaḥ
Accusativebhūyiṣṭhabhājam bhūyiṣṭhabhājau bhūyiṣṭhabhājaḥ
Instrumentalbhūyiṣṭhabhājā bhūyiṣṭhabhāgbhyām bhūyiṣṭhabhāgbhiḥ
Dativebhūyiṣṭhabhāje bhūyiṣṭhabhāgbhyām bhūyiṣṭhabhāgbhyaḥ
Ablativebhūyiṣṭhabhājaḥ bhūyiṣṭhabhāgbhyām bhūyiṣṭhabhāgbhyaḥ
Genitivebhūyiṣṭhabhājaḥ bhūyiṣṭhabhājoḥ bhūyiṣṭhabhājām
Locativebhūyiṣṭhabhāji bhūyiṣṭhabhājoḥ bhūyiṣṭhabhākṣu

Compound bhūyiṣṭhabhāk -

Adverb -bhūyiṣṭhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria