Declension table of ?bhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativebhūyiṣṭhā bhūyiṣṭhe bhūyiṣṭhāḥ
Vocativebhūyiṣṭhe bhūyiṣṭhe bhūyiṣṭhāḥ
Accusativebhūyiṣṭhām bhūyiṣṭhe bhūyiṣṭhāḥ
Instrumentalbhūyiṣṭhayā bhūyiṣṭhābhyām bhūyiṣṭhābhiḥ
Dativebhūyiṣṭhāyai bhūyiṣṭhābhyām bhūyiṣṭhābhyaḥ
Ablativebhūyiṣṭhāyāḥ bhūyiṣṭhābhyām bhūyiṣṭhābhyaḥ
Genitivebhūyiṣṭhāyāḥ bhūyiṣṭhayoḥ bhūyiṣṭhānām
Locativebhūyiṣṭhāyām bhūyiṣṭhayoḥ bhūyiṣṭhāsu

Adverb -bhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria