Declension table of bhūyiṣṭha

Deva

NeuterSingularDualPlural
Nominativebhūyiṣṭham bhūyiṣṭhe bhūyiṣṭhāni
Vocativebhūyiṣṭha bhūyiṣṭhe bhūyiṣṭhāni
Accusativebhūyiṣṭham bhūyiṣṭhe bhūyiṣṭhāni
Instrumentalbhūyiṣṭhena bhūyiṣṭhābhyām bhūyiṣṭhaiḥ
Dativebhūyiṣṭhāya bhūyiṣṭhābhyām bhūyiṣṭhebhyaḥ
Ablativebhūyiṣṭhāt bhūyiṣṭhābhyām bhūyiṣṭhebhyaḥ
Genitivebhūyiṣṭhasya bhūyiṣṭhayoḥ bhūyiṣṭhānām
Locativebhūyiṣṭhe bhūyiṣṭhayoḥ bhūyiṣṭheṣu

Compound bhūyiṣṭha -

Adverb -bhūyiṣṭham -bhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria