Declension table of bhūyiṣṭha

Deva

MasculineSingularDualPlural
Nominativebhūyiṣṭhaḥ bhūyiṣṭhau bhūyiṣṭhāḥ
Vocativebhūyiṣṭha bhūyiṣṭhau bhūyiṣṭhāḥ
Accusativebhūyiṣṭham bhūyiṣṭhau bhūyiṣṭhān
Instrumentalbhūyiṣṭhena bhūyiṣṭhābhyām bhūyiṣṭhaiḥ bhūyiṣṭhebhiḥ
Dativebhūyiṣṭhāya bhūyiṣṭhābhyām bhūyiṣṭhebhyaḥ
Ablativebhūyiṣṭhāt bhūyiṣṭhābhyām bhūyiṣṭhebhyaḥ
Genitivebhūyiṣṭhasya bhūyiṣṭhayoḥ bhūyiṣṭhānām
Locativebhūyiṣṭhe bhūyiṣṭhayoḥ bhūyiṣṭheṣu

Compound bhūyiṣṭha -

Adverb -bhūyiṣṭham -bhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria