Declension table of ?bhūyaśchandikā

Deva

FeminineSingularDualPlural
Nominativebhūyaśchandikā bhūyaśchandike bhūyaśchandikāḥ
Vocativebhūyaśchandike bhūyaśchandike bhūyaśchandikāḥ
Accusativebhūyaśchandikām bhūyaśchandike bhūyaśchandikāḥ
Instrumentalbhūyaśchandikayā bhūyaśchandikābhyām bhūyaśchandikābhiḥ
Dativebhūyaśchandikāyai bhūyaśchandikābhyām bhūyaśchandikābhyaḥ
Ablativebhūyaśchandikāyāḥ bhūyaśchandikābhyām bhūyaśchandikābhyaḥ
Genitivebhūyaśchandikāyāḥ bhūyaśchandikayoḥ bhūyaśchandikānām
Locativebhūyaśchandikāyām bhūyaśchandikayoḥ bhūyaśchandikāsu

Adverb -bhūyaśchandikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria