Declension table of bhūtokti

Deva

FeminineSingularDualPlural
Nominativebhūtoktiḥ bhūtoktī bhūtoktayaḥ
Vocativebhūtokte bhūtoktī bhūtoktayaḥ
Accusativebhūtoktim bhūtoktī bhūtoktīḥ
Instrumentalbhūtoktyā bhūtoktibhyām bhūtoktibhiḥ
Dativebhūtoktyai bhūtoktaye bhūtoktibhyām bhūtoktibhyaḥ
Ablativebhūtoktyāḥ bhūtokteḥ bhūtoktibhyām bhūtoktibhyaḥ
Genitivebhūtoktyāḥ bhūtokteḥ bhūtoktyoḥ bhūtoktīnām
Locativebhūtoktyām bhūtoktau bhūtoktyoḥ bhūtoktiṣu

Compound bhūtokti -

Adverb -bhūtokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria