Declension table of ?bhūtiśubhrā

Deva

FeminineSingularDualPlural
Nominativebhūtiśubhrā bhūtiśubhre bhūtiśubhrāḥ
Vocativebhūtiśubhre bhūtiśubhre bhūtiśubhrāḥ
Accusativebhūtiśubhrām bhūtiśubhre bhūtiśubhrāḥ
Instrumentalbhūtiśubhrayā bhūtiśubhrābhyām bhūtiśubhrābhiḥ
Dativebhūtiśubhrāyai bhūtiśubhrābhyām bhūtiśubhrābhyaḥ
Ablativebhūtiśubhrāyāḥ bhūtiśubhrābhyām bhūtiśubhrābhyaḥ
Genitivebhūtiśubhrāyāḥ bhūtiśubhrayoḥ bhūtiśubhrāṇām
Locativebhūtiśubhrāyām bhūtiśubhrayoḥ bhūtiśubhrāsu

Adverb -bhūtiśubhram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria