Declension table of ?bhūtiyuvaka

Deva

MasculineSingularDualPlural
Nominativebhūtiyuvakaḥ bhūtiyuvakau bhūtiyuvakāḥ
Vocativebhūtiyuvaka bhūtiyuvakau bhūtiyuvakāḥ
Accusativebhūtiyuvakam bhūtiyuvakau bhūtiyuvakān
Instrumentalbhūtiyuvakena bhūtiyuvakābhyām bhūtiyuvakaiḥ bhūtiyuvakebhiḥ
Dativebhūtiyuvakāya bhūtiyuvakābhyām bhūtiyuvakebhyaḥ
Ablativebhūtiyuvakāt bhūtiyuvakābhyām bhūtiyuvakebhyaḥ
Genitivebhūtiyuvakasya bhūtiyuvakayoḥ bhūtiyuvakānām
Locativebhūtiyuvake bhūtiyuvakayoḥ bhūtiyuvakeṣu

Compound bhūtiyuvaka -

Adverb -bhūtiyuvakam -bhūtiyuvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria