Declension table of ?bhūtivardhana

Deva

MasculineSingularDualPlural
Nominativebhūtivardhanaḥ bhūtivardhanau bhūtivardhanāḥ
Vocativebhūtivardhana bhūtivardhanau bhūtivardhanāḥ
Accusativebhūtivardhanam bhūtivardhanau bhūtivardhanān
Instrumentalbhūtivardhanena bhūtivardhanābhyām bhūtivardhanaiḥ bhūtivardhanebhiḥ
Dativebhūtivardhanāya bhūtivardhanābhyām bhūtivardhanebhyaḥ
Ablativebhūtivardhanāt bhūtivardhanābhyām bhūtivardhanebhyaḥ
Genitivebhūtivardhanasya bhūtivardhanayoḥ bhūtivardhanānām
Locativebhūtivardhane bhūtivardhanayoḥ bhūtivardhaneṣu

Compound bhūtivardhana -

Adverb -bhūtivardhanam -bhūtivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria