Declension table of ?bhūtivāhana

Deva

NeuterSingularDualPlural
Nominativebhūtivāhanam bhūtivāhane bhūtivāhanāni
Vocativebhūtivāhana bhūtivāhane bhūtivāhanāni
Accusativebhūtivāhanam bhūtivāhane bhūtivāhanāni
Instrumentalbhūtivāhanena bhūtivāhanābhyām bhūtivāhanaiḥ
Dativebhūtivāhanāya bhūtivāhanābhyām bhūtivāhanebhyaḥ
Ablativebhūtivāhanāt bhūtivāhanābhyām bhūtivāhanebhyaḥ
Genitivebhūtivāhanasya bhūtivāhanayoḥ bhūtivāhanānām
Locativebhūtivāhane bhūtivāhanayoḥ bhūtivāhaneṣu

Compound bhūtivāhana -

Adverb -bhūtivāhanam -bhūtivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria