Declension table of ?bhūtisitā

Deva

FeminineSingularDualPlural
Nominativebhūtisitā bhūtisite bhūtisitāḥ
Vocativebhūtisite bhūtisite bhūtisitāḥ
Accusativebhūtisitām bhūtisite bhūtisitāḥ
Instrumentalbhūtisitayā bhūtisitābhyām bhūtisitābhiḥ
Dativebhūtisitāyai bhūtisitābhyām bhūtisitābhyaḥ
Ablativebhūtisitāyāḥ bhūtisitābhyām bhūtisitābhyaḥ
Genitivebhūtisitāyāḥ bhūtisitayoḥ bhūtisitānām
Locativebhūtisitāyām bhūtisitayoḥ bhūtisitāsu

Adverb -bhūtisitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria