Declension table of ?bhūtirāja

Deva

MasculineSingularDualPlural
Nominativebhūtirājaḥ bhūtirājau bhūtirājāḥ
Vocativebhūtirāja bhūtirājau bhūtirājāḥ
Accusativebhūtirājam bhūtirājau bhūtirājān
Instrumentalbhūtirājena bhūtirājābhyām bhūtirājaiḥ bhūtirājebhiḥ
Dativebhūtirājāya bhūtirājābhyām bhūtirājebhyaḥ
Ablativebhūtirājāt bhūtirājābhyām bhūtirājebhyaḥ
Genitivebhūtirājasya bhūtirājayoḥ bhūtirājānām
Locativebhūtirāje bhūtirājayoḥ bhūtirājeṣu

Compound bhūtirāja -

Adverb -bhūtirājam -bhūtirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria