Declension table of ?bhūtimat

Deva

NeuterSingularDualPlural
Nominativebhūtimat bhūtimantī bhūtimatī bhūtimanti
Vocativebhūtimat bhūtimantī bhūtimatī bhūtimanti
Accusativebhūtimat bhūtimantī bhūtimatī bhūtimanti
Instrumentalbhūtimatā bhūtimadbhyām bhūtimadbhiḥ
Dativebhūtimate bhūtimadbhyām bhūtimadbhyaḥ
Ablativebhūtimataḥ bhūtimadbhyām bhūtimadbhyaḥ
Genitivebhūtimataḥ bhūtimatoḥ bhūtimatām
Locativebhūtimati bhūtimatoḥ bhūtimatsu

Adverb -bhūtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria